Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু সৰ্ৱ্ৱেষ্ৱীশ্ৱৰীযাদেশং প্ৰকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্ৰাগচ্ছতি তৰ্হি সৰ্ৱ্ৱৈৰেৱ তস্য পাপজ্ঞানং পৰীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু সর্ৱ্ৱেষ্ৱীশ্ৱরীযাদেশং প্রকাশযৎসু যদ্যৱিশ্ৱাসী জ্ঞানাকাঙ্ক্ষী ৱা কশ্চিৎ তত্রাগচ্ছতি তর্হি সর্ৱ্ৱৈরেৱ তস্য পাপজ্ঞানং পরীক্ষা চ জাযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု သရွွေၐွီၑွရီယာဒေၑံ ပြကာၑယတ္သု ယဒျဝိၑွာသီ ဇ္ဉာနာကာင်္က္ၐီ ဝါ ကၑ္စိတ် တတြာဂစ္ဆတိ တရှိ သရွွဲရေဝ တသျ ပါပဇ္ဉာနံ ပရီက္ၐာ စ ဇာယတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu sarvvESvIzvarIyAdEzaM prakAzayatsu yadyavizvAsI jnjAnAkAgkSI vA kazcit tatrAgacchati tarhi sarvvairEva tasya pApajnjAnaM parIkSA ca jAyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 કિન્તુ સર્વ્વેષ્વીશ્વરીયાદેશં પ્રકાશયત્સુ યદ્યવિશ્વાસી જ્ઞાનાકાઙ્ક્ષી વા કશ્ચિત્ તત્રાગચ્છતિ તર્હિ સર્વ્વૈરેવ તસ્ય પાપજ્ઞાનં પરીક્ષા ચ જાયતે,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:24
8 अन्तरसन्दर्भाः  

ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।


अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?


एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?


यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।


त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?


आत्मिको मानवः सर्व्वाणि विचारयति किन्तु स्वयं केनापि न विचार्य्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्