Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অতএৱ তৎ পৰভাষাভাষণং অৱিশ্চাসিনঃ প্ৰতি চিহ্নৰূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্ৰতি; কিন্ত্ৱীশ্ৱৰীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্ৰতি তদ্ ৱিশ্ৱাসিনঃ প্ৰত্যেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অতএৱ তৎ পরভাষাভাষণং অৱিশ্চাসিনঃ প্রতি চিহ্নরূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্রতি; কিন্ত্ৱীশ্ৱরীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্রতি তদ্ ৱিশ্ৱাসিনঃ প্রত্যেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અતએવ તત્ પરભાષાભાષણં અવિશ્ચાસિનઃ પ્રતિ ચિહ્નરૂપં ભવતિ ન ચ વિશ્વાસિનઃ પ્રતિ; કિન્ત્વીશ્વરીયાદેશકથનં નાવિશ્વાસિનઃ પ્રતિ તદ્ વિશ્વાસિનઃ પ્રત્યેવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:22
6 अन्तरसन्दर्भाः  

किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।


यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।


अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्