Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তস্মাদ্ অঙ্গানি বহূনি সন্তি শৰীৰং ৎৱেকমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তস্মাদ্ অঙ্গানি বহূনি সন্তি শরীরং ৎৱেকমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တသ္မာဒ် အင်္ဂါနိ ဗဟူနိ သန္တိ ၑရီရံ တွေကမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tasmAd aggAni bahUni santi zarIraM tvEkamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તસ્માદ્ અઙ્ગાનિ બહૂનિ સન્તિ શરીરં ત્વેકમેવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:20
5 अन्तरसन्दर्भाः  

तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।


देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।


एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः।


तत् कृत्स्नं यद्येकाङ्गरूपि भवेत् तर्हि शरीरे कुत्र स्थास्यति?


अतएव त्वया मम प्रयोजनं नास्तीति वाचं पाणिं वदितुं नयनं न शक्नोति, तथा युवाभ्यां मम प्रयोजनं नास्तीति मूर्द्धा चरणौ वदितुं न शक्नोतिः;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्