Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 শ্ৰোত্ৰং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শৰীৰস্যাংশো নাস্মীতি তৰ্হ্যনেন শৰীৰাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 শ্রোত্রং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শরীরস্যাংশো নাস্মীতি তর্হ্যনেন শরীরাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ၑြောတြံ ဝါ ယဒိ ဝဒေတ် နာဟံ နယနံ တသ္မာတ် ၑရီရသျာံၑော နာသ္မီတိ တရှျနေန ၑရီရာတ် တသျ ဝိယောဂေါ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 શ્રોત્રં વા યદિ વદેત્ નાહં નયનં તસ્માત્ શરીરસ્યાંશો નાસ્મીતિ તર્હ્યનેન શરીરાત્ તસ્ય વિયોગો ન ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:16
6 अन्तरसन्दर्भाः  

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।


तत्र चरणं यदि वदेत् नाहं हस्तस्तस्मात् शरीरस्य भागो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।


कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति?


वस्तुतस्तु विग्रहस्य यान्यङ्गान्यस्माभि र्दुर्ब्बलानि बुध्यन्ते तान्येव सप्रयोजनानि सन्ति।


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्