Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু ৰ্ভৱতি, তদ্ৱৎ খ্ৰীষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু র্ভৱতি, তদ্ৱৎ খ্রীষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒေဟ ဧကး သန္နပိ ယဒွဒ် ဗဟွင်္ဂယုက္တော ဘဝတိ, တသျဲကသျ ဝပုၐော 'င်္ဂါနာံ ဗဟုတွေန ယဒွဒ် ဧကံ ဝပု ရ္ဘဝတိ, တဒွတ် ခြီၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 દેહ એકઃ સન્નપિ યદ્વદ્ બહ્વઙ્ગયુક્તો ભવતિ, તસ્યૈકસ્ય વપુષો ઽઙ્ગાનાં બહુત્વેન યદ્વદ્ એકં વપુ ર્ભવતિ, તદ્વત્ ખ્રીષ્ટઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:12
16 अन्तरसन्दर्भाः  

वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।


तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव।


यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।


एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।


परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।


सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।


यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्


यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।


यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।


यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।


स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।


तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।


सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।


यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्