Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্ৰভোৰিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্ৰভোঃ কাযৰুধিৰযো ৰ্দণ্ডদাযী ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যঃ কশ্চিদ্ অযোগ্যৎৱেন প্রভোরিমং পূপম্ অশ্নাতি তস্যানেন ভাজনেন পিৱতি চ স প্রভোঃ কাযরুধিরযো র্দণ্ডদাযী ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယး ကၑ္စိဒ် အယောဂျတွေန ပြဘောရိမံ ပူပမ် အၑ္နာတိ တသျာနေန ဘာဇနေန ပိဝတိ စ သ ပြဘေား ကာယရုဓိရယော ရ္ဒဏ္ဍဒါယီ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yaH kazcid ayOgyatvEna prabhOrimaM pUpam aznAti tasyAnEna bhAjanEna pivati ca sa prabhOH kAyarudhirayO rdaNPadAyI bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરઞ્ચ યઃ કશ્ચિદ્ અયોગ્યત્વેન પ્રભોરિમં પૂપમ્ અશ્નાતિ તસ્યાનેન ભાજનેન પિવતિ ચ સ પ્રભોઃ કાયરુધિરયો ર્દણ્ડદાયી ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:27
11 अन्तरसन्दर्भाः  

तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,


यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।


प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।


येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।


तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्