Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতো ভোজনকালে যুষ্মাকমেকৈকেন স্ৱকীযং ভক্ষ্যং তূৰ্ণং গ্ৰস্যতে তস্মাদ্ একো জনো বুভুক্ষিতস্তিষ্ঠতি, অন্যশ্চ পৰিতৃপ্তো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতো ভোজনকালে যুষ্মাকমেকৈকেন স্ৱকীযং ভক্ষ্যং তূর্ণং গ্রস্যতে তস্মাদ্ একো জনো বুভুক্ষিতস্তিষ্ঠতি, অন্যশ্চ পরিতৃপ্তো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော ဘောဇနကာလေ ယုၐ္မာကမေကဲကေန သွကီယံ ဘက္ၐျံ တူရ္ဏံ ဂြသျတေ တသ္မာဒ် ဧကော ဇနော ဗုဘုက္ၐိတသ္တိၐ္ဌတိ, အနျၑ္စ ပရိတၖပ္တော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO bhOjanakAlE yuSmAkamEkaikEna svakIyaM bhakSyaM tUrNaM grasyatE tasmAd EkO janO bubhukSitastiSThati, anyazca paritRptO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યતો ભોજનકાલે યુષ્માકમેકૈકેન સ્વકીયં ભક્ષ્યં તૂર્ણં ગ્રસ્યતે તસ્માદ્ એકો જનો બુભુક્ષિતસ્તિષ્ઠતિ, અન્યશ્ચ પરિતૃપ્તો ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:21
7 अन्तरसन्दर्भाः  

लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।


एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;


यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।


ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कलङ्किनो दोषिणश्च भवन्ति।


युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्