Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পুৰুষস্য দীৰ্ঘকেশৎৱং তস্য লজ্জাজনকং, কিন্তু যোষিতো দীৰ্ঘকেশৎৱং তস্যা গৌৰৱজনকং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পুরুষস্য দীর্ঘকেশৎৱং তস্য লজ্জাজনকং, কিন্তু যোষিতো দীর্ঘকেশৎৱং তস্যা গৌরৱজনকং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပုရုၐသျ ဒီရ္ဃကေၑတွံ တသျ လဇ္ဇာဇနကံ, ကိန္တု ယောၐိတော ဒီရ္ဃကေၑတွံ တသျာ ဂေါ်ရဝဇနကံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 puruSasya dIrghakEzatvaM tasya lajjAjanakaM, kintu yOSitO dIrghakEzatvaM tasyA gauravajanakaM

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પુરુષસ્ય દીર્ઘકેશત્વં તસ્ય લજ્જાજનકં, કિન્તુ યોષિતો દીર્ઘકેશત્વં તસ્યા ગૌરવજનકં

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:14
5 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।


युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?


यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते?


अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्