Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যুষ্মাভিৰেৱৈতদ্ ৱিৱিচ্যতাং, অনাৱৃতযা যোষিতা প্ৰাৰ্থনং কিং সুদৃশ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যুষ্মাভিরেৱৈতদ্ ৱিৱিচ্যতাং, অনাৱৃতযা যোষিতা প্রার্থনং কিং সুদৃশ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယုၐ္မာဘိရေဝဲတဒ် ဝိဝိစျတာံ, အနာဝၖတယာ ယောၐိတာ ပြာရ္ထနံ ကိံ သုဒၖၑျံ ဘဝေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yuSmAbhirEvaitad vivicyatAM, anAvRtayA yOSitA prArthanaM kiM sudRzyaM bhavEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યુષ્માભિરેવૈતદ્ વિવિચ્યતાં, અનાવૃતયા યોષિતા પ્રાર્થનં કિં સુદૃશ્યં ભવેત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:13
5 अन्तरसन्दर्भाः  

किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?


सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।


अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां।


पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं


अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्