Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু তত্ৰ যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্ৰসাদ ইতি তৰ্হি তস্য জ্ঞাপযিতুৰনুৰোধাৎ সংৱেদস্যাৰ্থঞ্চ তদ্ যুষ্মাভি ৰ্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সৰ্ৱ্ৱং পৰমেশ্ৱৰস্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু তত্র যদি কশ্চিদ্ যুষ্মান্ ৱদেৎ ভক্ষ্যমেতদ্ দেৱতাযাঃ প্রসাদ ইতি তর্হি তস্য জ্ঞাপযিতুরনুরোধাৎ সংৱেদস্যার্থঞ্চ তদ্ যুষ্মাভি র্ন ভোক্তৱ্যং| পৃথিৱী তন্মধ্যস্থঞ্চ সর্ৱ্ৱং পরমেশ্ৱরস্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု တတြ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဝဒေတ် ဘက္ၐျမေတဒ် ဒေဝတာယား ပြသာဒ ဣတိ တရှိ တသျ ဇ္ဉာပယိတုရနုရောဓာတ် သံဝေဒသျာရ္ထဉ္စ တဒ် ယုၐ္မာဘိ ရ္န ဘောက္တဝျံ၊ ပၖထိဝီ တန္မဓျသ္ထဉ္စ သရွွံ ပရမေၑွရသျ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu tatra yadi kazcid yuSmAn vadEt bhakSyamEtad dEvatAyAH prasAda iti tarhi tasya jnjApayituranurOdhAt saMvEdasyArthanjca tad yuSmAbhi rna bhOktavyaM| pRthivI tanmadhyasthanjca sarvvaM paramEzvarasya,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કિન્તુ તત્ર યદિ કશ્ચિદ્ યુષ્માન્ વદેત્ ભક્ષ્યમેતદ્ દેવતાયાઃ પ્રસાદ ઇતિ તર્હિ તસ્ય જ્ઞાપયિતુરનુરોધાત્ સંવેદસ્યાર્થઞ્ચ તદ્ યુષ્માભિ ર્ન ભોક્તવ્યં| પૃથિવી તન્મધ્યસ્થઞ્ચ સર્વ્વં પરમેશ્વરસ્ય,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:28
11 अन्तरसन्दर्भाः  

अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।


यतः पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य।


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्