Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 अपरम् अविश्वासिलोकानां केनचित् निमन्त्रिता यूयं यदि तत्र जिगमिषथ तर्हि तेन यद् यद् उपस्थाप्यते तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰম্ অৱিশ্ৱাসিলোকানাং কেনচিৎ নিমন্ত্ৰিতা যূযং যদি তত্ৰ জিগমিষথ তৰ্হি তেন যদ্ যদ্ উপস্থাপ্যতে তদ্ যুষ্মাভিঃ সংৱেদস্যাৰ্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরম্ অৱিশ্ৱাসিলোকানাং কেনচিৎ নিমন্ত্রিতা যূযং যদি তত্র জিগমিষথ তর্হি তেন যদ্ যদ্ উপস্থাপ্যতে তদ্ যুষ্মাভিঃ সংৱেদস্যার্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရမ် အဝိၑွာသိလောကာနာံ ကေနစိတ် နိမန္တြိတာ ယူယံ ယဒိ တတြ ဇိဂမိၐထ တရှိ တေန ယဒ် ယဒ် ဥပသ္ထာပျတေ တဒ် ယုၐ္မာဘိး သံဝေဒသျာရ္ထံ ကိမပိ န ပၖၐ္ဋွာ ဘုဇျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparam avizvAsilOkAnAM kEnacit nimantritA yUyaM yadi tatra jigamiSatha tarhi tEna yad yad upasthApyatE tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરમ્ અવિશ્વાસિલોકાનાં કેનચિત્ નિમન્ત્રિતા યૂયં યદિ તત્ર જિગમિષથ તર્હિ તેન યદ્ યદ્ ઉપસ્થાપ્યતે તદ્ યુષ્માભિઃ સંવેદસ્યાર્થં કિમપિ ન પૃષ્ટ્વા ભુજ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:27
9 अन्तरसन्दर्भाः  

पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।


तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


युष्माभि र्यद् यत् पठ्यते गृह्यते च तदन्यत् किमपि युष्मभ्यम् अस्माभि र्न लिख्यते तच्चान्तं यावद् युष्माभि र्ग्रहीष्यत इत्यस्माकम् आशा।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्