Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আত্মহিতঃ কেনাপি ন চেষ্টিতৱ্যঃ কিন্তু সৰ্ৱ্ৱৈঃ পৰহিতশ্চেষ্টিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আত্মহিতঃ কেনাপি ন চেষ্টিতৱ্যঃ কিন্তু সর্ৱ্ৱৈঃ পরহিতশ্চেষ্টিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာတ္မဟိတး ကေနာပိ န စေၐ္ဋိတဝျး ကိန္တု သရွွဲး ပရဟိတၑ္စေၐ္ဋိတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 AtmahitaH kEnApi na cESTitavyaH kintu sarvvaiH parahitazcESTitavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 આત્મહિતઃ કેનાપિ ન ચેષ્ટિતવ્યઃ કિન્તુ સર્વ્વૈઃ પરહિતશ્ચેષ્ટિતવ્યઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:24
7 अन्तरसन्दर्भाः  

अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,


पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।


यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्