Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 খ্ৰীষ্টেনাহং মজ্জনাৰ্থং ন প্ৰেৰিতঃ কিন্তু সুসংৱাদস্য প্ৰচাৰাৰ্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্ৰচাৰিতৱ্যঃ, যতস্তথা প্ৰচাৰিতে খ্ৰীষ্টস্য ক্ৰুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 খ্রীষ্টেনাহং মজ্জনার্থং ন প্রেরিতঃ কিন্তু সুসংৱাদস্য প্রচারার্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্রচারিতৱ্যঃ, যতস্তথা প্রচারিতে খ্রীষ্টস্য ক্রুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ခြီၐ္ဋေနာဟံ မဇ္ဇနာရ္ထံ န ပြေရိတး ကိန္တု သုသံဝါဒသျ ပြစာရာရ္ထမေဝ; သော'ပိ ဝါက္ပဋုတယာ မယာ န ပြစာရိတဝျး, ယတသ္တထာ ပြစာရိတေ ခြီၐ္ဋသျ ကြုၑေ မၖတျုး ဖလဟီနော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ખ્રીષ્ટેનાહં મજ્જનાર્થં ન પ્રેરિતઃ કિન્તુ સુસંવાદસ્ય પ્રચારાર્થમેવ; સોઽપિ વાક્પટુતયા મયા ન પ્રચારિતવ્યઃ, યતસ્તથા પ્રચારિતે ખ્રીષ્ટસ્ય ક્રુશે મૃત્યુઃ ફલહીનો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:17
13 अन्तरसन्दर्भाः  

यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,


फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य


ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।


हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;


तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।


मम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्