Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেষাঞ্চ ৱাগ্ৰোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপৰিৱাৰাণাং সুমতিং নাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেষাঞ্চ ৱাগ্রোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপরিৱারাণাং সুমতিং নাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေၐာဉ္စ ဝါဂြောဓ အာဝၑျကော ယတသ္တေ ကုတ္သိတလာဘသျာၑယာနုစိတာနိ ဝါကျာနိ ၑိက္ၐယန္တော နိခိလပရိဝါရာဏာံ သုမတိံ နာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:11
22 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|


itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|


kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē|


anantaraṁ tā gr̥hād gr̥haṁ paryyaṭantya ālasyaṁ śikṣantē kēvalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣantē|


kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyantē tarhi tē prathamataḥ svīyaparijanān sēvituṁ pitrōḥ pratyupakarttuñca śikṣantāṁ yatastadēvēśvarasya sākṣād uttamaṁ grāhyañca karmma|


tādr̥śād bhāvād īrṣyāvirōdhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhōpāyam iva manyamānānāṁ lōkānāṁ vivādāśca jāyantē tādr̥śēbhyō lōkēbhyastvaṁ pr̥thak tiṣṭha|


mr̥tānāṁ punarutthiti rvyatītēti vadantau kēṣāñcid viśvāsam utpāṭayataśca|


yatō yē janāḥ pracchannaṁ gēhān praviśanti pāpai rbhāragrastā nānāvidhābhilāṣaiścālitā yāḥ kāminyō


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|


yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्