Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tadarthaṁ ribkānāmikayā yōṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhē dhr̥tē tasyāḥ santānayōḥ prasavāt pūrvvaṁ kiñca tayōḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদৰ্থং ৰিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অৰ্থাদ্ অস্মাকম্ ইস্হাকঃ পূৰ্ৱ্ৱপুৰুষাদ্ গৰ্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্ৰসৱাৎ পূৰ্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকৰ্ম্মণঃ কৰণাৎ পূৰ্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদর্থং রিব্কানামিকযা যোষিতা জনৈকস্মাদ্ অর্থাদ্ অস্মাকম্ ইস্হাকঃ পূর্ৱ্ৱপুরুষাদ্ গর্ভে ধৃতে তস্যাঃ সন্তানযোঃ প্রসৱাৎ পূর্ৱ্ৱং কিঞ্চ তযোঃ শুভাশুভকর্ম্মণঃ করণাৎ পূর্ৱ্ৱং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒရ္ထံ ရိဗ္ကာနာမိကယာ ယောၐိတာ ဇနဲကသ္မာဒ် အရ္ထာဒ် အသ္မာကမ် ဣသှာကး ပူရွွပုရုၐာဒ် ဂရ္ဘေ ဓၖတေ တသျား သန္တာနယေား ပြသဝါတ် ပူရွွံ ကိဉ္စ တယေား ၑုဘာၑုဘကရ္မ္မဏး ကရဏာတ် ပူရွွံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:11
22 अन्तरसन्दर्भाः  

yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


tat karmmaṇāṁ phalam api nahi, ataḥ kēnāpi na ślāghitavyaṁ|


yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca


tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्