Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ শাৰীৰিকং নাচৰিৎৱাস্মাভিৰাত্মিকম্ আচৰদ্ভিৰ্ৱ্যৱস্থাগ্ৰন্থে নিৰ্দ্দিষ্টানি পুণ্যকৰ্ম্মাণি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ শারীরিকং নাচরিৎৱাস্মাভিরাত্মিকম্ আচরদ্ভির্ৱ্যৱস্থাগ্রন্থে নির্দ্দিষ্টানি পুণ্যকর্ম্মাণি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ၑာရီရိကံ နာစရိတွာသ္မာဘိရာတ္မိကမ် အာစရဒ္ဘိရွျဝသ္ထာဂြန္ထေ နိရ္ဒ္ဒိၐ္ဋာနိ ပုဏျကရ္မ္မာဏိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:4
13 अन्तरसन्दर्भाः  

tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|


yatō vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchēdī sannapi kiṁ tvakchēdināṁ madhyē na gaṇayiṣyatē?


tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|


mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|


yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


svargē likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvvēṣāṁ vicārādhipatirīśvaraḥ siddhīkr̥tadhārmmikānām ātmānō


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


tēṣāṁ vadanēṣu cānr̥taṁ kimapi na vidyatē yatastē nirddōṣā īśvarasiṁhāsanasyāntikē tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्