Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:39 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

39 vaitēṣāṁ kēnāpi na śakyamityasmin dr̥ḍhaviśvāsō mamāstē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ৱৈতেষাং কেনাপি ন শক্যমিত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ৱৈতেষাং কেনাপি ন শক্যমিত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဝဲတေၐာံ ကေနာပိ န ၑကျမိတျသ္မိန် ဒၖဎဝိၑွာသော မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:39
43 अन्तरसन्दर्भाः  

yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē|


yathāhaṁ tēṣu tiṣṭhāmi tathā mayi yēna prēmnā prēmākarōstat tēṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


ahō īśvarasya jñānabuddhirūpayō rdhanayōḥ kīdr̥k prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdr̥g aprāpyaṁ| tasya mārgāśca kīdr̥g anupalakṣyāḥ|


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


asmābhiḥ saha khrīṣṭasya prēmavicchēdaṁ janayituṁ kaḥ śaknōti? klēśō vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayō vā khaṅgō vā kimētāni śaknuvanti?


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca


mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭēna dhāritastad dhārayituṁ dhāvāmi|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


kiñcādhunāpyahaṁ matprabhōḥ khrīṣṭasya yīśō rjñānasyōtkr̥ṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manyē|


yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|


asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;


aparaṁ rasātalē taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavēt tāvad bhinnajātīyāstēna puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mōcanēna bhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्