Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 yatō'smākaṁ prabhunā yīśukhrīṣṭēnēśvarasya yat prēma tasmād asmākaṁ vicchēdaṁ janayituṁ mr̥tyu rjīvanaṁ vā divyadūtā vā balavantō mukhyadūtā vā varttamānō vā bhaviṣyan kālō vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sr̥ṣṭavastu

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যতোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনেশ্ৱৰস্য যৎ প্ৰেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু ৰ্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱৰ্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপৰং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যতোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনেশ্ৱরস্য যৎ প্রেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু র্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱর্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপরং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယတော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနေၑွရသျ ယတ် ပြေမ တသ္မာဒ် အသ္မာကံ ဝိစ္ဆေဒံ ဇနယိတုံ မၖတျု ရ္ဇီဝနံ ဝါ ဒိဝျဒူတာ ဝါ ဗလဝန္တော မုချဒူတာ ဝါ ဝရ္တ္တမာနော ဝါ ဘဝိၐျန် ကာလော ဝါ ဥစ္စပဒံ ဝါ နီစပဒံ ဝါပရံ ကိမပိ သၖၐ္ဋဝသ္တု

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:38
20 अन्तरसन्दर्भाः  

ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati|


aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;


kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|


kintvīśvarēṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dr̥ḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


tataḥ param antō bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvarē rājatvaṁ samarpayiṣyati|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,


viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|


adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān,


yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|


kiñca tēna rājatvakarttr̥tvapadāni nistējāṁsi kr̥tvā parājitān ripūniva pragalbhatayā sarvvēṣāṁ dr̥ṣṭigōcarē hrēpitavān|


tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|


ētē sarvvē pratijñāyāḥ phalānyaprāpya kēvalaṁ dūrāt tāni nirīkṣya vanditvā ca, pr̥thivyāṁ vayaṁ vidēśinaḥ pravāsinaścāsmaha iti svīkr̥tya viśvāsēna prāṇān tatyajuḥ|


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्