Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 yadi khrīṣṭō yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mr̥taṁ kintu puṇyamuddiśyātmā jīvati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যদি খ্ৰীষ্টো যুষ্মান্ অধিতিষ্ঠতি তৰ্হি পাপম্ উদ্দিশ্য শৰীৰং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যদি খ্রীষ্টো যুষ্মান্ অধিতিষ্ঠতি তর্হি পাপম্ উদ্দিশ্য শরীরং মৃতং কিন্তু পুণ্যমুদ্দিশ্যাত্মা জীৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယဒိ ခြီၐ္ဋော ယုၐ္မာန် အဓိတိၐ္ဌတိ တရှိ ပါပမ် ဥဒ္ဒိၑျ ၑရီရံ မၖတံ ကိန္တု ပုဏျမုဒ္ဒိၑျာတ္မာ ဇီဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:10
30 अन्तरसन्दर्भाः  

tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|


ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi|


yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|


tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|


tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati|


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|


atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|


yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|


khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|


yatō hētōrahaṁ yat khrīṣṭaṁ labhēya vyavasthātō jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭē viśvasanāt labhyaṁ yat puṇyam īśvarēṇa viśvāsaṁ dr̥ṣṭvā dīyatē tadēva dhārayan yat khrīṣṭē vidyēya tadarthaṁ tasyānurōdhāt sarvvēṣāṁ kṣatiṁ svīkr̥tya tāni sarvvāṇyavakarāniva manyē|


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|


svargē likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvvēṣāṁ vicārādhipatirīśvaraḥ siddhīkr̥tadhārmmikānām ātmānō


aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्