Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৰ্হি ৱযং কিং ব্ৰূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কাৰ্ষীৰিতি চেদ্ ৱ্যৱস্থাগ্ৰন্থে লিখিতং নাভৱিষ্যৎ তৰ্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তর্হি ৱযং কিং ব্রূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কার্ষীরিতি চেদ্ ৱ্যৱস্থাগ্রন্থে লিখিতং নাভৱিষ্যৎ তর্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တရှိ ဝယံ ကိံ ဗြူမး? ဝျဝသ္ထာ ကိံ ပါပဇနိကာ ဘဝတိ? နေတ္ထံ ဘဝတု၊ ဝျဝသ္ထာမ် အဝိဒျမာနာယာံ ပါပံ ကိမ် ဣတျဟံ နာဝေဒံ; ကိဉ္စ လောဘံ မာ ကာရ္ၐီရိတိ စေဒ် ဝျဝသ္ထာဂြန္ထေ လိခိတံ နာဘဝိၐျတ် တရှိ လောဘး ကိမ္ဘူတသ္တဒဟံ နာဇ္ဉာသျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:7
30 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|


anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|


sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|


kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|


vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dēhi, lōbhaṁ mā kārṣīḥ, ētāḥ sarvvā ājñā ētābhyō bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prēma kurvvityanēna vacanēna vēditā|


ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|


asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān ētadadhi kiṁ vadiṣyāmaḥ?


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


yataḥ pāpaṁ chidraṁ prāpya vyavasthitādēśēna māṁ vañcayitvā tēna mām ahan|


tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|


yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt|


kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yatō vyavasthāyām avidyamānāyāṁ pāpaṁ mr̥taṁ|


mr̥tyōḥ kaṇṭakaṁ pāpamēva pāpasya ca balaṁ vyavasthā|


kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ|


atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|


yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्