Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৰ্হি যৎ স্ৱযং হিতকৃৎ তৎ কিং মম মৃত্যুজনকম্ অভৱৎ? নেত্থং ভৱতু; কিন্তু পাপং যৎ পাতকমিৱ প্ৰকাশতে তথা নিদেশেন পাপং যদতীৱ পাতকমিৱ প্ৰকাশতে তদৰ্থং হিতোপাযেন মম মৰণম্ অজনযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তর্হি যৎ স্ৱযং হিতকৃৎ তৎ কিং মম মৃত্যুজনকম্ অভৱৎ? নেত্থং ভৱতু; কিন্তু পাপং যৎ পাতকমিৱ প্রকাশতে তথা নিদেশেন পাপং যদতীৱ পাতকমিৱ প্রকাশতে তদর্থং হিতোপাযেন মম মরণম্ অজনযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တရှိ ယတ် သွယံ ဟိတကၖတ် တတ် ကိံ မမ မၖတျုဇနကမ် အဘဝတ်? နေတ္ထံ ဘဝတု; ကိန္တု ပါပံ ယတ် ပါတကမိဝ ပြကာၑတေ တထာ နိဒေၑေန ပါပံ ယဒတီဝ ပါတကမိဝ ပြကာၑတေ တဒရ္ထံ ဟိတောပါယေန မမ မရဏမ် အဇနယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? nEtthaM bhavatu; kintu pApaM yat pAtakamiva prakAzatE tathA nidEzEna pApaM yadatIva pAtakamiva prakAzatE tadarthaM hitOpAyEna mama maraNam ajanayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:13
7 अन्तरसन्दर्भाः  

tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्