Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yataḥ śmaśānād utthāpitaḥ khrīṣṭō puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kōpyadhikārō mr̥tyō rnāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতঃ শ্মশানাদ্ উত্থাপিতঃ খ্ৰীষ্টো পুন ৰ্ন ম্ৰিযত ইতি ৱযং জানীমঃ| তস্মিন্ কোপ্যধিকাৰো মৃত্যো ৰ্নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতঃ শ্মশানাদ্ উত্থাপিতঃ খ্রীষ্টো পুন র্ন ম্রিযত ইতি ৱযং জানীমঃ| তস্মিন্ কোপ্যধিকারো মৃত্যো র্নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတး ၑ္မၑာနာဒ် ဥတ္ထာပိတး ခြီၐ္ဋော ပုန ရ္န မြိယတ ဣတိ ဝယံ ဇာနီမး၊ တသ္မိန် ကောပျဓိကာရော မၖတျော ရ္နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaM jAnImaH| tasmin kOpyadhikArO mRtyO rnAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:9
11 अन्तरसन्दर्भाः  

tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|


aparañca sa yad amriyata tēnaikadā pāpam uddiśyāmriyata, yacca jīvati tēnēśvaram uddiśya jīvati;


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


tatō yathā pituḥ parākramēṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanēna tēna sārddhaṁ mr̥tyurūpē śmaśānē saṁsthāpitāḥ|


yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|


tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्