Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতঃ পাপস্য ৱেতনং মৰণং কিন্ত্ৱস্মাকং প্ৰভুণা যীশুখ্ৰীষ্টেনানন্তজীৱনম্ ঈশ্ৱৰদত্তং পাৰিতোষিকম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতঃ পাপস্য ৱেতনং মরণং কিন্ত্ৱস্মাকং প্রভুণা যীশুখ্রীষ্টেনানন্তজীৱনম্ ঈশ্ৱরদত্তং পারিতোষিকম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတး ပါပသျ ဝေတနံ မရဏံ ကိန္တွသ္မာကံ ပြဘုဏာ ယီၑုခြီၐ္ဋေနာနန္တဇီဝနမ် ဤၑွရဒတ္တံ ပါရိတောၐိကမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:23
41 अन्तरसन्दर्भाः  

paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati|


tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ|


yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


yē janā ētādr̥śaṁ karmma kurvvanti taēva mr̥tiyōgyā īśvarasya vicāramīdr̥śaṁ jñātvāpi ta ētādr̥śaṁ karmma svayaṁ kurvvanti kēvalamiti nahi kintu tādr̥śakarmmakāriṣu lōkēṣvapi prīyantē|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|


yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|


tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati|


yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?


tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|


yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|


yatō'smākaṁ prabhunā yīśukhrīṣṭēnēśvarasya yat prēma tasmād asmākaṁ vicchēdaṁ janayituṁ mr̥tyu rjīvanaṁ vā divyadūtā vā balavantō mukhyadūtā vā varttamānō vā bhaviṣyan kālō vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sr̥ṣṭavastu


vaitēṣāṁ kēnāpi na śakyamityasmin dr̥ḍhaviśvāsō mamāstē|


śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|


tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्