Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतएव तस्य रक्तपातेन सपुण्यीकृता वयं नितान्तं तेन कोपाद् उद्धारिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতএৱ তস্য ৰক্তপাতেন সপুণ্যীকৃতা ৱযং নিতান্তং তেন কোপাদ্ উদ্ধাৰিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতএৱ তস্য রক্তপাতেন সপুণ্যীকৃতা ৱযং নিতান্তং তেন কোপাদ্ উদ্ধারিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတဧဝ တသျ ရက္တပါတေန သပုဏျီကၖတာ ဝယံ နိတာန္တံ တေန ကောပါဒ် ဥဒ္ဓါရိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:9
13 अन्तरसन्दर्भाः  

yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|


ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|


yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


aparañca tēna yē niyuktāsta āhūtā api yē ca tēnāhūtāstē sapuṇyīkr̥tāḥ, yē ca tēna sapuṇyīkr̥tāstē vibhavayuktāḥ|


kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|


tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|


mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|


tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē?


aparaṁ vyavasthānusārēṇa prāyaśaḥ sarvvāṇi rudhirēṇa pariṣkriyantē rudhirapātaṁ vinā pāpamōcanaṁ na bhavati ca|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्