Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যলোকেভ্যো ৱযং কিং শ্ৰেষ্ঠাঃ? কদাচন নহি যতো যিহূদিনো ঽন্যদেশিনশ্চ সৰ্ৱ্ৱএৱ পাপস্যাযত্তা ইত্যস্য প্ৰমাণং ৱযং পূৰ্ৱ্ৱম্ অদদাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যলোকেভ্যো ৱযং কিং শ্রেষ্ঠাঃ? কদাচন নহি যতো যিহূদিনো ঽন্যদেশিনশ্চ সর্ৱ্ৱএৱ পাপস্যাযত্তা ইত্যস্য প্রমাণং ৱযং পূর্ৱ্ৱম্ অদদাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျလောကေဘျော ဝယံ ကိံ ၑြေၐ္ဌား? ကဒါစန နဟိ ယတော ယိဟူဒိနော 'နျဒေၑိနၑ္စ သရွွဧဝ ပါပသျာယတ္တာ ဣတျသျ ပြမာဏံ ဝယံ ပူရွွမ် အဒဒါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:9
21 अन्तरसन्दर्भाः  

tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|


ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|


īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati|


tarhi kiṁ? isrāyēlīyalōkā yad amr̥gayanta tanna prāpuḥ| kintvabhirucitalōkāstat prāpustadanyē sarvva andhībhūtāḥ|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ?


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|


vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|


ityanēna mayā kiṁ kathyatē? dēvatā vāstavikī dēvatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavēt?


ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē?


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्