Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱৰস্য ৱিশ্ৱাস্যতাযা হানিৰুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱরস্য ৱিশ্ৱাস্যতাযা হানিরুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကဲၑ္စိဒ် အဝိၑွသနေ ကၖတေ တေၐာမ် အဝိၑွသနာတ် ကိမ် ဤၑွရသျ ဝိၑွာသျတာယာ ဟာနိရုတ္ပတ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:3
19 अन्तरसन्दर्भाः  

nabhōmēdinyō rluptayōrapi mama vāk kadāpi na lōpsyatē|


aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|


kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|


yata īśvarasya dānād āhvānāñca paścāttāpō na bhavati|


īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyēlō vaṁśē yē jātāstē sarvvē vastuta isrāyēlīyā na bhavanti|


vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|


hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|


yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnōtuṁ na śaknōti|


yatō 'smākaṁ samīpē yadvat tadvat tēṣāṁ samīpē'pi susaṁvādaḥ pracāritō 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yatastē śrōtārō viśvāsēna sārddhaṁ tannāmiśrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्