Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ৱৰ্ত্তমানকালীযমপি স্ৱযাথাৰ্থ্যং তেন প্ৰকাশ্যতে, অপৰং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুৰ্ৱ্ৱন্নপি স যাথাৰ্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ৱর্ত্তমানকালীযমপি স্ৱযাথার্থ্যং তেন প্রকাশ্যতে, অপরং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুর্ৱ্ৱন্নপি স যাথার্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဝရ္တ္တမာနကာလီယမပိ သွယာထာရ္ထျံ တေန ပြကာၑျတေ, အပရံ ယီၑော် ဝိၑွာသိနံ သပုဏျီကုရွွန္နပိ သ ယာထာရ္ထိကသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:26
16 अन्तरसन्दर्भाः  

atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|


yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,


tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|


yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|


kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|


īśvarasyābhirucitēṣu kēna dōṣa ārōpayiṣyatē? ya īśvarastān puṇyavata iva gaṇayati kiṁ tēna?


īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्