Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্ৰো নিৰুত্তৰঃ সন্ ঈশ্ৱৰস্য সাক্ষাদ্ অপৰাধী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্রো নিরুত্তরঃ সন্ ঈশ্ৱরস্য সাক্ষাদ্ অপরাধী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝျဝသ္ထာယာံ ယဒျလ္လိခတိ တဒ် ဝျဝသ္ထာဓီနာန် လောကာန် ဥဒ္ဒိၑျ လိခတီတိ ဝယံ ဇာနီမး၊ တတော မနုၐျမာတြော နိရုတ္တရး သန် ဤၑွရသျ သာက္ၐာဒ် အပရာဓီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:19
24 अन्तरसन्दर्भाः  

tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|


tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā|


phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti|


sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|


tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|


kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|


anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?


asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān|


yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्