Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথা স্ৱান্তঃকৰণস্য কঠোৰৎৱাৎ খেদৰাহিত্যাচ্চেশ্ৱৰস্য ন্যায্যৱিচাৰপ্ৰকাশনস্য ক্ৰোধস্য চ দিনং যাৱৎ কিং স্ৱাৰ্থং কোপং সঞ্চিনোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথা স্ৱান্তঃকরণস্য কঠোরৎৱাৎ খেদরাহিত্যাচ্চেশ্ৱরস্য ন্যায্যৱিচারপ্রকাশনস্য ক্রোধস্য চ দিনং যাৱৎ কিং স্ৱার্থং কোপং সঞ্চিনোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထာ သွာန္တးကရဏသျ ကဌောရတွာတ် ခေဒရာဟိတျာစ္စေၑွရသျ နျာယျဝိစာရပြကာၑနသျ ကြောဓသျ စ ဒိနံ ယာဝတ် ကိံ သွာရ္ထံ ကောပံ သဉ္စိနောၐိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:5
40 अन्तरसन्दर्भाः  

ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|


hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;


īśvaraḥ kōpaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcēcchan yadi vināśasya yōgyāni krōdhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|


kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|


adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,


iti hētōḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakālē gatē'pi pūrvvōktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhi mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|"


kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|


yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt|


ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyavēśyākriyātō manaḥparivarttayituṁ nābhilaṣati|


yatastasya krōdhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknōti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्