Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 kintu ā yihūdinō bhinnadēśiparyyantā yāvantaḥ satkarmmakāriṇō lōkāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু আ যিহূদিনো ভিন্নদেশিপৰ্য্যন্তা যাৱন্তঃ সৎকৰ্ম্মকাৰিণো লোকাঃ সন্তি তান্ প্ৰতি মহিমা সৎকাৰঃ শান্তিশ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু আ যিহূদিনো ভিন্নদেশিপর্য্যন্তা যাৱন্তঃ সৎকর্ম্মকারিণো লোকাঃ সন্তি তান্ প্রতি মহিমা সৎকারঃ শান্তিশ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု အာ ယိဟူဒိနော ဘိန္နဒေၑိပရျျန္တာ ယာဝန္တး သတ္ကရ္မ္မကာရိဏော လောကား သန္တိ တာန် ပြတိ မဟိမာ သတ္ကာရး ၑာန္တိၑ္စ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:10
45 अन्तरसन्दर्भाः  

yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati|


paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||


yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|


hā hā cēt tvamagrē'jñāsyathāḥ, tavāsminnēva dinē vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇēsmin tattava dr̥ṣṭēragōcaram bhavati|


atha kāla upasthitē yīśu rdvādaśabhiḥ prēritaiḥ saha bhōktumupaviśya kathitavān


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|


bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


ā yihūdinō'nyadēśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi tē sarvvē duḥkhaṁ yātanāñca gamiṣyanti;


viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|


śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|


ēkasmān mr̥tpiṇḍād utkr̥ṣṭāpakr̥ṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?


aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kēvalayihūdināṁ nahi bhinnadēśināmapi madhyād


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati|


anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn|


divyadatagaṇēbhyaḥ sa kiñcin nyūnaḥ kr̥tastvayā| tējōgauravarūpēṇa kirīṭēna vibhūṣitaḥ| sr̥ṣṭaṁ yat tē karābhyāṁ sa tatprabhutvē niyōjitaḥ|


pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?


yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu|


yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्