Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparañca khrīṣṭasya yīśōḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkr̥tavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ খ্ৰীষ্টস্য যীশোঃ কৰ্ম্মণি মম সহকাৰিণৌ মম প্ৰাণৰক্ষাৰ্থঞ্চ স্ৱপ্ৰাণান্ পণীকৃতৱন্তৌ যৌ প্ৰিষ্কিল্লাক্কিলৌ তৌ মম নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ খ্রীষ্টস্য যীশোঃ কর্ম্মণি মম সহকারিণৌ মম প্রাণরক্ষার্থঞ্চ স্ৱপ্রাণান্ পণীকৃতৱন্তৌ যৌ প্রিষ্কিল্লাক্কিলৌ তৌ মম নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ ခြီၐ္ဋသျ ယီၑေား ကရ္မ္မဏိ မမ သဟကာရိဏော် မမ ပြာဏရက္ၐာရ္ထဉ္စ သွပြာဏာန် ပဏီကၖတဝန္တော် ယော် ပြိၐ္ကိလ္လာက္ကိလော် တော် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:3
17 अन्तरसन्दर्भाः  

ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|


aparaṁ khrīṣṭēna parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|


tābhyām upakārāptiḥ kēvalaṁ mayā svīkarttavyēti nahi bhinnadēśīyaiḥ sarvvadharmmasamājairapi|


aparañca prēritēṣu khyātakīrttī madagrē khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|


aparaṁ khrīṣṭasēvāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|


yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|


yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta|


itaścaturdaśavatsarēbhyaḥ pūrvvaṁ mayā paricita ēkō janastr̥tīyaṁ svargamanīyata, sa saśarīrēṇa niḥśarīrēṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvarō jānāti|


kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|


tadānīṁ yihūdādēśasthānāṁ khrīṣṭasya samitīnāṁ lōkāḥ sākṣāt mama paricayamaprāpya kēvalaṁ janaśrutimimāṁ labdhavantaḥ,


aparaṁ ya ipāphradītō mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūtō madīyōpakārāya pratinidhiścāsti yuṣmatsamīpē tasya prēṣaṇam āvaśyakam amanyē|


kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|


tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्