Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kr̥tē'haṁ yuṣmān nivēdayāmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 কিংক্ৰীযানগৰীযধৰ্ম্মসমাজস্য পৰিচাৰিকা যা ফৈবীনামিকাস্মাকং ধৰ্ম্মভগিনী তস্যাঃ কৃতেঽহং যুষ্মান্ নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 কিংক্রীযানগরীযধর্ম্মসমাজস্য পরিচারিকা যা ফৈবীনামিকাস্মাকং ধর্ম্মভগিনী তস্যাঃ কৃতেঽহং যুষ্মান্ নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ကိံကြီယာနဂရီယဓရ္မ္မသမာဇသျ ပရိစာရိကာ ယာ ဖဲဗီနာမိကာသ္မာကံ ဓရ္မ္မဘဂိနီ တသျား ကၖတေ'ဟံ ယုၐ္မာန် နိဝေဒယာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAn nivEdayAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:1
10 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca|


gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti|


prabhr̥tayō yā bahvyaḥ striyaḥ duṣṭabhūtēbhyō rōgēbhyaśca muktāḥ satyō nijavibhūtī rvyayitvā tamasēvanta, tāḥ sarvvāstēna sārddham āsan|


paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|


vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē?


vr̥ddhāḥ striyaśca mātr̥niva yuvatīśca pūrṇaśucitvēna bhaginīriva vinayasva|


priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|


kēṣucid bhrātr̥ṣu bhaginīṣu vā vasanahīnēṣu prātyahikāhārahīnēṣu ca satsu yuṣmākaṁ kō'pi tēbhyaḥ śarīrārthaṁ prayōjanīyāni dravyāṇi na datvā yadi tān vadēt,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्