Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অস্মাকম্ একৈকো জনঃ স্ৱসমীপৱাসিনো হিতাৰ্থং নিষ্ঠাৰ্থঞ্চ তস্যৈৱেষ্টাচাৰম্ আচৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অস্মাকম্ একৈকো জনঃ স্ৱসমীপৱাসিনো হিতার্থং নিষ্ঠার্থঞ্চ তস্যৈৱেষ্টাচারম্ আচরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အသ္မာကမ် ဧကဲကော ဇနး သွသမီပဝါသိနော ဟိတာရ္ထံ နိၐ္ဌာရ္ထဉ္စ တသျဲဝေၐ္ဋာစာရမ် အာစရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:2
15 अन्तरसन्दर्भाः  

ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|


māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|


ātmahitaḥ kēnāpi na cēṣṭitavyaḥ kintu sarvvaiḥ parahitaścēṣṭitavyaḥ|


ahamapyātmahitam acēṣṭamānō bahūnāṁ paritrāṇārthaṁ tēṣāṁ hitaṁ cēṣṭamānaḥ sarvvaviṣayē sarvvēṣāṁ tuṣṭikarō bhavāmītyanēnāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāminō bhavata|


aparaṁ tat kutsitaṁ nācarati, ātmacēṣṭāṁ na kurutē sahasā na krudhyati parāniṣṭaṁ na cintayati,


hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|


yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ|


vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dr̥ṣṭvānandāmō yuṣmākaṁ siddhatvaṁ prārthayāmahē ca|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


aparaṁ yuṣmākaṁ vadanēbhyaḥ kō'pi kadālāpō na nirgacchatu, kintu yēna śrōturupakārō jāyatē tādr̥śaḥ prayōjanīyaniṣṭhāyai phaladāyaka ālāpō yuṣmākaṁ bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्