Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যঃ কশ্চিৎ সংশয্য ভুঙ্ক্তেঽৰ্থাৎ ন প্ৰতীত্য ভুঙ্ক্তে, স এৱাৱশ্যং দণ্ডাৰ্হো ভৱিষ্যতি, যতো যৎ প্ৰত্যযজং নহি তদেৱ পাপমযং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যঃ কশ্চিৎ সংশয্য ভুঙ্ক্তেঽর্থাৎ ন প্রতীত্য ভুঙ্ক্তে, স এৱাৱশ্যং দণ্ডার্হো ভৱিষ্যতি, যতো যৎ প্রত্যযজং নহি তদেৱ পাপমযং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယး ကၑ္စိတ် သံၑယျ ဘုင်္က္တေ'ရ္ထာတ် န ပြတီတျ ဘုင်္က္တေ, သ ဧဝါဝၑျံ ဒဏ္ဍာရှော ဘဝိၐျတိ, ယတော ယတ် ပြတျယဇံ နဟိ တဒေဝ ပါပမယံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:23
6 अन्तरसन्दर्भाः  

iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|


aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittuु sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|


adhikantu jñānaṁ sarvvēṣāṁ nāsti yataḥ kēcidadyāpi dēvatāṁ sammanya dēvaprasādamiva tad bhakṣyaṁ bhuñjatē tēna durbbalatayā tēṣāṁ svāntāni malīmasāni bhavanti|


śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|


kintu viśvāsaṁ vinā kō'pīśvarāya rōcituṁ na śaknōti yata īśvarō'sti svānvēṣilōkēbhyaḥ puraskāraṁ dadāti cētikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्