Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্তৱ সদাচৰণায স ঈশ্ৱৰস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকৰ্ম্মাচৰসি তৰ্হি ৎৱং শঙ্কস্ৱ যতঃ স নিৰৰ্থকং খঙ্গং ন ধাৰযতি; কুকৰ্ম্মাচাৰিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱৰস্য দণ্ডদভৃত্য এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্তৱ সদাচরণায স ঈশ্ৱরস্য ভৃত্যোঽস্তি| কিন্তু যদি কুকর্ম্মাচরসি তর্হি ৎৱং শঙ্কস্ৱ যতঃ স নিরর্থকং খঙ্গং ন ধারযতি; কুকর্ম্মাচারিণং সমুচিতং দণ্ডযিতুম্ স ঈশ্ৱরস্য দণ্ডদভৃত্য এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တဝ သဒါစရဏာယ သ ဤၑွရသျ ဘၖတျော'သ္တိ၊ ကိန္တု ယဒိ ကုကရ္မ္မာစရသိ တရှိ တွံ ၑင်္ကသွ ယတး သ နိရရ္ထကံ ခင်္ဂံ န ဓာရယတိ; ကုကရ္မ္မာစာရိဏံ သမုစိတံ ဒဏ္ဍယိတုမ် သ ဤၑွရသျ ဒဏ္ဍဒဘၖတျ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:4
23 अन्तरसन्दर्भाः  

hē priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrōdhāya sthānaṁ datta yatō likhitamāstē paramēśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|


ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|


ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्