Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্ৰাতিকূল্যং তদ্ ঈশ্ৱৰীযনিৰূপণস্য প্ৰাতিকূল্যমেৱ; অপৰং যে প্ৰাতিকূল্যম্ আচৰন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্রাতিকূল্যং তদ্ ঈশ্ৱরীযনিরূপণস্য প্রাতিকূল্যমেৱ; অপরং যে প্রাতিকূল্যম্ আচরন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဣတိ ဟေတေား ၑာသနပဒသျ ယတ် ပြာတိကူလျံ တဒ် ဤၑွရီယနိရူပဏသျ ပြာတိကူလျမေဝ; အပရံ ယေ ပြာတိကူလျမ် အာစရန္တိ တေ သွေၐာံ သမုစိတံ ဒဏ္ဍံ သွယမေဝ ဃဋယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:2
14 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|


vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayantē tēbhya upādhyāyēbhyaḥ sāvadhānā bhavata; tē'dhikatarān daṇḍān prāpsyanti|


vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|


yuṣmākam ēkaikajanaḥ śāsanapadasya nighnō bhavatu yatō yāni śāsanapadāni santi tāni sarvvāṇīśvarēṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|


śāstā sadācāriṇāṁ bhayapradō nahi durācāriṇāmēva bhayapradō bhavati; tvaṁ kiṁ tasmān nirbhayō bhavitum icchasi? tarhi satkarmmācara, tasmād yaśō lapsyasē,


ataēva kēvaladaṇḍabhayānnahi kintu sadasadbōdhādapi tasya vaśyēna bhavitavyaṁ|


yadi vadasi tarhi sa dōṣaṁ kutō gr̥hlāti? tadīyēcchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyatē?


tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ


hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata|


tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्