Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvvēṣāṁ dr̥ṣṭitō yat karmmōttamaṁ tadēva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰস্মাদ্ অপকাৰং প্ৰাপ্যাপি পৰং নাপকুৰুত| সৰ্ৱ্ৱেষাং দৃষ্টিতো যৎ কৰ্ম্মোত্তমং তদেৱ কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরস্মাদ্ অপকারং প্রাপ্যাপি পরং নাপকুরুত| সর্ৱ্ৱেষাং দৃষ্টিতো যৎ কর্ম্মোত্তমং তদেৱ কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရသ္မာဒ် အပကာရံ ပြာပျာပိ ပရံ နာပကုရုတ၊ သရွွေၐာံ ဒၖၐ္ဋိတော ယတ် ကရ္မ္မောတ္တမံ တဒေဝ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:17
22 अन्तरसन्दर्भाः  

tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|


kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|


hē priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrōdhāya sthānaṁ datta yatō likhitamāstē paramēśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|


aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|


ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|


atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्