Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যে জনা আনন্দন্তি তৈঃ সাৰ্দ্ধম্ আনন্দত যে চ ৰুদন্তি তৈঃ সহ ৰুদিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যে জনা আনন্দন্তি তৈঃ সার্দ্ধম্ আনন্দত যে চ রুদন্তি তৈঃ সহ রুদিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယေ ဇနာ အာနန္ဒန္တိ တဲး သာရ္ဒ္ဓမ် အာနန္ဒတ ယေ စ ရုဒန္တိ တဲး သဟ ရုဒိတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:15
20 अन्तरसन्दर्भाः  

tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|


tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|


tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,


tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|


yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti?


mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|


yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|


ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|


bandinaḥ sahabandibhiriva duḥkhinaśca dēhavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्