Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যেষাং মধ্যে যীশুনা খ্ৰীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্ৰাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যেষাং মধ্যে যীশুনা খ্রীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্রাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယေၐာံ မဓျေ ယီၑုနာ ခြီၐ္ဋေန ယူယမပျာဟူတာသ္တေ 'နျဒေၑီယလောကာသ္တသျ နာမ္နိ ဝိၑွသျ နိဒေၑဂြာဟိဏော ယထာ ဘဝန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:5
24 अन्तरसन्दर्भाः  

aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|


aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|


tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ


sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;


yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|


anyalōkānāṁ kr̥tē yadyapyahaṁ prēritō na bhavēyaṁ tathāca yuṣmatkr̥tē prēritō'smi yataḥ prabhunā mama prēritatvapadasya mudrāsvarūpā yūyamēvādhvē|


tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|


tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्