Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 yē janā ētādr̥śaṁ karmma kurvvanti taēva mr̥tiyōgyā īśvarasya vicāramīdr̥śaṁ jñātvāpi ta ētādr̥śaṁ karmma svayaṁ kurvvanti kēvalamiti nahi kintu tādr̥śakarmmakāriṣu lōkēṣvapi prīyantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যে জনা এতাদৃশং কৰ্ম্ম কুৰ্ৱ্ৱন্তি তএৱ মৃতিযোগ্যা ঈশ্ৱৰস্য ৱিচাৰমীদৃশং জ্ঞাৎৱাপি ত এতাদৃশং কৰ্ম্ম স্ৱযং কুৰ্ৱ্ৱন্তি কেৱলমিতি নহি কিন্তু তাদৃশকৰ্ম্মকাৰিষু লোকেষ্ৱপি প্ৰীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যে জনা এতাদৃশং কর্ম্ম কুর্ৱ্ৱন্তি তএৱ মৃতিযোগ্যা ঈশ্ৱরস্য ৱিচারমীদৃশং জ্ঞাৎৱাপি ত এতাদৃশং কর্ম্ম স্ৱযং কুর্ৱ্ৱন্তি কেৱলমিতি নহি কিন্তু তাদৃশকর্ম্মকারিষু লোকেষ্ৱপি প্রীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယေ ဇနာ ဧတာဒၖၑံ ကရ္မ္မ ကုရွွန္တိ တဧဝ မၖတိယောဂျာ ဤၑွရသျ ဝိစာရမီဒၖၑံ ဇ္ဉာတွာပိ တ ဧတာဒၖၑံ ကရ္မ္မ သွယံ ကုရွွန္တိ ကေဝလမိတိ နဟိ ကိန္တု တာဒၖၑကရ္မ္မကာရိၐု လောကေၐွပိ ပြီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:32
14 अन्तरसन्दर्भाः  

tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|


tathā tava sākṣiṇaḥ stiphānasya raktapātanasamayē tasya vināśaṁ sammanya sannidhau tiṣṭhan hantr̥lōkānāṁ vāsāṁsi rakṣitavān, ētat tē viduḥ|


tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ|


ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|


aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|


tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्