Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অপৰম্ ঈশ্ৱৰং জ্ঞাৎৱাপি তে তম্ ঈশ্ৱৰজ্ঞানেন নাদ্ৰিযন্ত কৃতজ্ঞা ৱা ন জাতাঃ; তস্মাৎ তেষাং সৰ্ৱ্ৱে তৰ্কা ৱিফলীভূতাঃ, অপৰঞ্চ তেষাং ৱিৱেকশূন্যানি মনাংসি তিমিৰে মগ্নানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অপরম্ ঈশ্ৱরং জ্ঞাৎৱাপি তে তম্ ঈশ্ৱরজ্ঞানেন নাদ্রিযন্ত কৃতজ্ঞা ৱা ন জাতাঃ; তস্মাৎ তেষাং সর্ৱ্ৱে তর্কা ৱিফলীভূতাঃ, অপরঞ্চ তেষাং ৱিৱেকশূন্যানি মনাংসি তিমিরে মগ্নানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အပရမ် ဤၑွရံ ဇ္ဉာတွာပိ တေ တမ် ဤၑွရဇ္ဉာနေန နာဒြိယန္တ ကၖတဇ္ဉာ ဝါ န ဇာတား; တသ္မာတ် တေၐာံ သရွွေ တရ္ကာ ဝိဖလီဘူတား, အပရဉ္စ တေၐာံ ဝိဝေကၑူနျာနိ မနာံသိ တိမိရေ မဂ္နာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:21
34 अन्तरसन्दर्भाः  

jagatō madhyē jyōtiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dr̥ṣṭatvāt tē jyōtiṣōpi timirē prīyantē ētadēva daṇḍasya kāraṇāṁ bhavati|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|


tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


bhaviṣyanti tathāndhāstē nētraiḥ paśyanti nō yathā| vēpathuḥ kaṭidēśasya tēṣāṁ nityaṁ bhaviṣyati||


tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||


yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ


yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्