Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स तूरीधारिणं षष्ठदूतम् अवदत्, फराताख्ये महानदे ये चत्वारो दूता बद्धाः सन्ति तान् मोचय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স তূৰীধাৰিণং ষষ্ঠদূতম্ অৱদৎ, ফৰাতাখ্যে মহানদে যে চৎৱাৰো দূতা বদ্ধাঃ সন্তি তান্ মোচয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স তূরীধারিণং ষষ্ঠদূতম্ অৱদৎ, ফরাতাখ্যে মহানদে যে চৎৱারো দূতা বদ্ধাঃ সন্তি তান্ মোচয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ တူရီဓာရိဏံ ၐၐ္ဌဒူတမ် အဝဒတ်, ဖရာတာချေ မဟာနဒေ ယေ စတွာရော ဒူတာ ဗဒ္ဓါး သန္တိ တာန် မောစယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 sa tUrIdhAriNaM SaSThadUtam avadat, pharAtAkhyE mahAnadE yE catvArO dUtA baddhAH santi tAn mOcaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:14
12 अन्तरसन्दर्भाः  

tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|


anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti|


anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat|


aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|


tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|


tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्