Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 aparaṁ caturthadūtēna tūryyāṁ vāditāyāṁ sūryyasya tr̥tīyāṁśaścandrasya tr̥tīyāṁśō nakṣatrāṇāñca tr̥tīyāṁśaḥ prahr̥taḥ, tēna tēṣāṁ tr̥tīyāṁśē 'ndhakārībhūtē divasastr̥tīyāṁśakālaṁ yāvat tējōhīnō bhavati niśāpi tāmēvāvasthāṁ gacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং চতুৰ্থদূতেন তূৰ্য্যাং ৱাদিতাযাং সূৰ্য্যস্য তৃতীযাংশশ্চন্দ্ৰস্য তৃতীযাংশো নক্ষত্ৰাণাঞ্চ তৃতীযাংশঃ প্ৰহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকাৰীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং চতুর্থদূতেন তূর্য্যাং ৱাদিতাযাং সূর্য্যস্য তৃতীযাংশশ্চন্দ্রস্য তৃতীযাংশো নক্ষত্রাণাঞ্চ তৃতীযাংশঃ প্রহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকারীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ စတုရ္ထဒူတေန တူရျျာံ ဝါဒိတာယာံ သူရျျသျ တၖတီယာံၑၑ္စန္ဒြသျ တၖတီယာံၑော နက္ၐတြာဏာဉ္စ တၖတီယာံၑး ပြဟၖတး, တေန တေၐာံ တၖတီယာံၑေ 'န္ဓကာရီဘူတေ ဒိဝသသ္တၖတီယာံၑကာလံ ယာဝတ် တေဇောဟီနော ဘဝတိ နိၑာပိ တာမေဝါဝသ္ထာံ ဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:12
26 अन्तरसन्दर्भाः  

aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|


tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,


aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|


atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt|


sūryyacandranakṣatrēṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadēśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|


mahābhayānakasyaiva taddinasya parēśituḥ| purāgamād raviḥ kr̥ṣṇō raktaścandrō bhaviṣyataḥ|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


sa svalāṅgūlēna gaganasthanakṣatrāṇāṁ tr̥tīyāṁśam avamr̥jya pr̥thivyāṁ nyapātayat| sa ēva nāgō navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yōṣitō 'ntikē 'tiṣṭhat|


tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|


anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat


tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ|


ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्