Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरस्य दासा यावद् अस्माभि र्भालेषु मुद्रयाङ्किता न भविष्यन्ति तावत् पृथिवी समुद्रो तरवश्च युष्माभि र्न हिंस्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰস্য দাসা যাৱদ্ অস্মাভি ৰ্ভালেষু মুদ্ৰযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্ৰো তৰৱশ্চ যুষ্মাভি ৰ্ন হিংস্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরস্য দাসা যাৱদ্ অস্মাভি র্ভালেষু মুদ্রযাঙ্কিতা ন ভৱিষ্যন্তি তাৱৎ পৃথিৱী সমুদ্রো তরৱশ্চ যুষ্মাভি র্ন হিংস্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရသျ ဒါသာ ယာဝဒ် အသ္မာဘိ ရ္ဘာလေၐု မုဒြယာင်္ကိတာ န ဘဝိၐျန္တိ တာဝတ် ပၖထိဝီ သမုဒြော တရဝၑ္စ ယုၐ္မာဘိ ရ္န ဟိံသျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:3
31 अन्तरसन्दर्भाः  

tasya klēśasya samayō yadi hsvō na kriyēta, tarhi kasyāpi prāṇinō rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manōnītamanujānāṁ kr̥tē sa kālō hsvīkariṣyatē|


tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


kintu yō gr̥hlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karōti|


kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē|


aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakarē bhālē vā kalaṅkaṁ grāhayati|


tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|


tataḥ paraṁ nirīkṣamāṇēna mayā mēṣaśāvakō dr̥ṣṭaḥ sa siyōnaparvvatasyōparyyatiṣṭhat, aparaṁ yēṣāṁ bhālēṣu tasya nāma tatpituśca nāma likhitamāstē tādr̥śāścatuścatvāriṁśatsahasrādhikā lakṣalōkāstēna sārddham āsan|


tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|


tasya vadanadarśanaṁ prāpsyanti bhālēṣu ca tasya nāma likhitaṁ bhaviṣyati|


anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā gōdhūmānāmēkaḥ sēṭakō mudrāpādaikamūlyaḥ, yavānāñca sēṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|


anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti|


anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat|


aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्