Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 নগৰ্য্যা মাৰ্গমধ্যে তস্যা নদ্যাঃ পাৰ্শ্ৱযোৰমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্ৰতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্ৰাণি চান্যজাতীযানাম্ আৰোগ্যজনকানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 নগর্য্যা মার্গমধ্যে তস্যা নদ্যাঃ পার্শ্ৱযোরমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্রতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্রাণি চান্যজাতীযানাম্ আরোগ্যজনকানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 နဂရျျာ မာရ္ဂမဓျေ တသျာ နဒျား ပါရ္ၑွယောရမၖတဝၖက္ၐာ ဝိဒျန္တေ တေၐာံ ဒွါဒၑဖလာနိ ဘဝန္တိ, ဧကဲကော ဝၖက္ၐး ပြတိမာသံ သွဖလံ ဖလတိ တဒွၖက္ၐပတြာဏိ စာနျဇာတီယာနာမ် အာရောဂျဇနကာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:2
20 अन्तरसन्दर्भाः  

ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|


paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


yadi ca kaścid ētadgranthasthabhaviṣyadvākyēbhyaḥ kimapyapaharati tarhīśvarō granthē 'smin likhitāt jīvanavr̥kṣāt pavitranagarācca tasyāṁśamapahariṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्