Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 yadi ca kaścid ētadgranthasthabhaviṣyadvākyēbhyaḥ kimapyapaharati tarhīśvarō granthē 'smin likhitāt jīvanavr̥kṣāt pavitranagarācca tasyāṁśamapahariṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি চ কশ্চিদ্ এতদ্গ্ৰন্থস্থভৱিষ্যদ্ৱাক্যেভ্যঃ কিমপ্যপহৰতি তৰ্হীশ্ৱৰো গ্ৰন্থে ঽস্মিন্ লিখিতাৎ জীৱনৱৃক্ষাৎ পৱিত্ৰনগৰাচ্চ তস্যাংশমপহৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি চ কশ্চিদ্ এতদ্গ্রন্থস্থভৱিষ্যদ্ৱাক্যেভ্যঃ কিমপ্যপহরতি তর্হীশ্ৱরো গ্রন্থে ঽস্মিন্ লিখিতাৎ জীৱনৱৃক্ষাৎ পৱিত্রনগরাচ্চ তস্যাংশমপহরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ စ ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျေဘျး ကိမပျပဟရတိ တရှီၑွရော ဂြန္ထေ 'သ္မိန် လိခိတာတ် ဇီဝနဝၖက္ၐာတ် ပဝိတြနဂရာစ္စ တသျာံၑမပဟရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:19
24 अन्तरसन्दर्भाः  

hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|


ētasya bhaviṣyadvaktr̥granthasya vākyānāṁ pāṭhakaḥ śrōtāraśca tanmadhyē likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|


kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|


tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|


aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


paśyāhaṁ tūrṇam āgacchāmi, ēkaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|


paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|


yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्