Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ভীতানাম্ অৱিশ্ৱাসিনাং ঘৃণ্যানাং নৰহন্তৃণাং ৱেশ্যাগামিনাং মোহকানাং দেৱপূজকানাং সৰ্ৱ্ৱেষাম্ অনৃতৱাদিনাঞ্চাংশো ৱহ্নিগন্ধকজ্ৱলিতহ্ৰদে ভৱিষ্যতি, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ভীতানাম্ অৱিশ্ৱাসিনাং ঘৃণ্যানাং নরহন্তৃণাং ৱেশ্যাগামিনাং মোহকানাং দেৱপূজকানাং সর্ৱ্ৱেষাম্ অনৃতৱাদিনাঞ্চাংশো ৱহ্নিগন্ধকজ্ৱলিতহ্রদে ভৱিষ্যতি, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဘီတာနာမ် အဝိၑွာသိနာံ ဃၖဏျာနာံ နရဟန္တၖဏာံ ဝေၑျာဂါမိနာံ မောဟကာနာံ ဒေဝပူဇကာနာံ သရွွေၐာမ် အနၖတဝါဒိနာဉ္စာံၑော ဝဟ္နိဂန္ဓကဇွလိတဟြဒေ ဘဝိၐျတိ, ဧၐ ဧဝ ဒွိတီယော မၖတျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:8
39 अन्तरसन्दर्भाः  

yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|


tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|


yasmāt yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin anirvvāṇānalanarakē karadvayavastava gamanāt karahīnasya svargapravēśastava kṣēmaṁ|


yūyaṁ śaitān pituḥ santānā ētasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya lēśōpi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mr̥ṣā kathayati tadā nijasvabhāvānusārēṇaiva kathayati yatō sa mr̥ṣābhāṣī mr̥ṣōtpādakaśca|


śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;


kaṭhōramanasāṁ kāpaṭyād anr̥tavādināṁ vivāhaniṣēdhakānāṁ bhakṣyaviśēṣaniṣēdhakānāñca


īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|


nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|


vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē|


yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|


yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha|


īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|


sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gōcarāḥ, tvaṁ duṣṭān sōḍhuṁ na śaknōṣi yē ca prēritā na santaḥ svān prēritān vadanti tvaṁ tān parīkṣya mr̥ṣābhāṣiṇō vijñātavān,


parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|


mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti|


svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्