Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 দ্ৱাদশগোপুৰাণি দ্ৱাদশমুক্তাভি ৰ্নিৰ্ম্মিতানি, একৈকং গোপুৰম্ একৈকযা মুক্তযা কৃতং নগৰ্য্যা মহামাৰ্গশ্চাচ্ছকাচৱৎ নিৰ্ম্মলসুৱৰ্ণেন নিৰ্ম্মিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 দ্ৱাদশগোপুরাণি দ্ৱাদশমুক্তাভি র্নির্ম্মিতানি, একৈকং গোপুরম্ একৈকযা মুক্তযা কৃতং নগর্য্যা মহামার্গশ্চাচ্ছকাচৱৎ নির্ম্মলসুৱর্ণেন নির্ম্মিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဒွါဒၑဂေါပုရာဏိ ဒွါဒၑမုက္တာဘိ ရ္နိရ္မ္မိတာနိ, ဧကဲကံ ဂေါပုရမ် ဧကဲကယာ မုက္တယာ ကၖတံ နဂရျျာ မဟာမာရ္ဂၑ္စာစ္ဆကာစဝတ် နိရ္မ္မလသုဝရ္ဏေန နိရ္မ္မိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:21
10 अन्तरसन्दर्भाः  

sā nārī kr̥ṣṇalōhitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ karē ghr̥ṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ēkaḥ suvarṇamayaḥ kaṁsō vidyatē|


hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kr̥ṣṇalōhitavastraiḥ sindūravarṇavāsōbhiścācchāditā svarṇamaṇimuktābhiralaṅkr̥tā cāsīḥ,


anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|


tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|


nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|


aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्