Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tadānīṁ samudrēṇa svāntarasthā mr̥tajanāḥ samarpitāḥ, mr̥tyuparalōkābhyāmapi svāntarasthā mr̥tajanāḥ sarmipatāḥ, tēṣāñcaikaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদানীং সমুদ্ৰেণ স্ৱান্তৰস্থা মৃতজনাঃ সমৰ্পিতাঃ, মৃত্যুপৰলোকাভ্যামপি স্ৱান্তৰস্থা মৃতজনাঃ সৰ্মিপতাঃ, তেষাঞ্চৈকৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদানীং সমুদ্রেণ স্ৱান্তরস্থা মৃতজনাঃ সমর্পিতাঃ, মৃত্যুপরলোকাভ্যামপি স্ৱান্তরস্থা মৃতজনাঃ সর্মিপতাঃ, তেষাঞ্চৈকৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါနီံ သမုဒြေဏ သွာန္တရသ္ထာ မၖတဇနား သမရ္ပိတား, မၖတျုပရလောကာဘျာမပိ သွာန္တရသ္ထာ မၖတဇနား သရ္မိပတား, တေၐာဉ္စဲကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH, mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:13
13 अन्तरसन्दर्भाः  

aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|


aparaṁ kṣudrā mahāntaśca sarvvē mr̥tā mayā dr̥ṣṭāḥ, tē siṁhāsanasyāntikē 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ēkaṁ pustakamapi vistīrṇaṁ| tatra granthēṣu yadyat likhitaṁ tasmāt mr̥tānām ēkaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|


aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ|


tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्