Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोस्त्वं मनः परिवर्त्तय न चेदहं त्वरया तव समीपमुपस्थाय मद्वक्तस्थखङ्गेन तैः सह योत्स्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোস্ত্ৱং মনঃ পৰিৱৰ্ত্তয ন চেদহং ৎৱৰযা তৱ সমীপমুপস্থায মদ্ৱক্তস্থখঙ্গেন তৈঃ সহ যোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোস্ত্ৱং মনঃ পরিৱর্ত্তয ন চেদহং ৎৱরযা তৱ সমীপমুপস্থায মদ্ৱক্তস্থখঙ্গেন তৈঃ সহ যোৎস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတောသ္တွံ မနး ပရိဝရ္တ္တယ န စေဒဟံ တွရယာ တဝ သမီပမုပသ္ထာယ မဒွက္တသ္ထခင်္ဂေန တဲး သဟ ယောတ္သျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:16
15 अन्तरसन्दर्भाः  

śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata|


tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|


tasya dakṣiṇahastē sapta tārā vidyantē vaktrācca tīkṣṇō dvidhāraḥ khaṅgō nirgacchati mukhamaṇḍalañca svatējasā dēdīpyamānasya sūryyasya sadr̥śaṁ|


tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|


tasya vaktrād ēkastīkṣaṇaḥ khaṅgō nirgacchati tēna khaṅgēna sarvvajātīyāstēnāghātitavyāḥ sa ca lauhadaṇḍēna tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakōparasōtpādakadrākṣākuṇḍē yadyat tiṣṭhati tat sarvvaṁ sa ēva padābhyāṁ pinaṣṭi|


avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgēna hatāḥ, tēṣāṁ kravyaiśca pakṣiṇaḥ sarvvē tr̥ptiṁ gatāḥ|


aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|


ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|


ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśōे, āgamyatāṁ bhavatā|


paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|


yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्